B 322-7 Rāghavapāṇḍavīya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/7
Title: Rāghavapāṇḍavīya
Dimensions: 24.4 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/406
Remarks:


Reel No. B 322-7 Inventory No. 43737

Title *Rāghavapāṇḍavīyadvitīyasarga

Author Kavirāja

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 9.0 cm

Folios 6

Lines per Folio 6

Foliation figures in the upper left-hand margin of the verso under the abbreviation rā.pāṃ.dvi. and lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/406

Manuscript Features

Excerpts

Beginning

|| || śrīmālikāyai namaḥ || ||

nṛpena (!) kanyāṃ janakena ditsitām

ayonijāṃ laṃbhayituṃ svayaṃvare ||

dvijapravaryyeṇa sa dharmanaṃ(2)danas

sahānujas tāṃ bhuvam apy anīyataḥ (!) || 1 ||

mārggeṣv atho (dīrghatamaḥsu tasya)

kalatrakṛcchrapratimokṣaṇena ||

aṃgāravarṇasya nijātma(3)no sau

cakāra toṣaṃ naradevajanmā || 2 ||

sārddhaṃ dvijaiḥ saṃvṛtadhāmni jiṣṇāv

upeyuṣi khyātakakutthavaṃśoḥ (!) ||

nayajña[[sena]]sya nayopapa(4)nnā

rājñaḥ purī bhūpatibhiḥ pupūre || 3 || (fol. 1v1–4)

End

prāpya prabhāsaṃpadam iṣṭayogī

mātā (!) (3) saha sthānam upetya rāṣṭraṃ ||

saṃtoṣitaḥ kṣoṇibhṛtācyutena

lebhe subhadrādhigamotsavaṃ saḥ || 43 ||

prasūtyā pārijā(4)tasya pūraḥ kṣīrāṃbudher iva ||

reje ʼsau †bhadrasaṃtānalaghvāśītaruco nvayaḥ† || 44 ||

kamanīyatayā puṣyan naṃdathuṃ sarvade(5)hināṃ ||

sa rājanaṃdano reje kāmadeva ivāparaḥ || 45 || (fol. 6r2–5)

«Sub-colophon:»

iti haradharaṇīprasūtakādaṃbacakravarttikulatilaka(6)kāmaprotsāhitakavirājapaṃḍitaviracite rāghavapāṃḍavīye dvitīyaḥ sarggaḥ || || śrīrāmāppam (!) astu || || (fol. 6r5–6)

Microfilm Details

Reel No. B 322/7

Date of Filming 14-05-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 25-04-2005

Bibliography