B 322-7 Rāghavapāṇḍavīya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/7
Title: Rāghavapāṇḍavīya
Dimensions: 24.4 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/406
Remarks:
Reel No. B 322-7 Inventory No. 43737
Title *Rāghavapāṇḍavīyadvitīyasarga
Author Kavirāja
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.4 x 9.0 cm
Folios 6
Lines per Folio 6
Foliation figures in the upper left-hand margin of the verso under the abbreviation rā.pāṃ.dvi. and lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/406
Manuscript Features
Excerpts
Beginning
|| || śrīmālikāyai namaḥ || ||
nṛpena (!) kanyāṃ janakena ditsitām
ayonijāṃ laṃbhayituṃ svayaṃvare ||
dvijapravaryyeṇa sa dharmanaṃ(2)danas
sahānujas tāṃ bhuvam apy anīyataḥ (!) || 1 ||
mārggeṣv atho (dīrghatamaḥsu tasya)
kalatrakṛcchrapratimokṣaṇena ||
aṃgāravarṇasya nijātma(3)no sau
cakāra toṣaṃ naradevajanmā || 2 ||
sārddhaṃ dvijaiḥ saṃvṛtadhāmni jiṣṇāv
upeyuṣi khyātakakutthavaṃśoḥ (!) ||
nayajña[[sena]]sya nayopapa(4)nnā
rājñaḥ purī bhūpatibhiḥ pupūre || 3 || (fol. 1v1–4)
End
prāpya prabhāsaṃpadam iṣṭayogī
mātā (!) (3) saha sthānam upetya rāṣṭraṃ ||
saṃtoṣitaḥ kṣoṇibhṛtācyutena
lebhe subhadrādhigamotsavaṃ saḥ || 43 ||
prasūtyā pārijā(4)tasya pūraḥ kṣīrāṃbudher iva ||
reje ʼsau †bhadrasaṃtānalaghvāśītaruco nvayaḥ† || 44 ||
kamanīyatayā puṣyan naṃdathuṃ sarvade(5)hināṃ ||
sa rājanaṃdano reje kāmadeva ivāparaḥ || 45 || (fol. 6r2–5)
«Sub-colophon:»
iti haradharaṇīprasūtakādaṃbacakravarttikulatilaka(6)kāmaprotsāhitakavirājapaṃḍitaviracite rāghavapāṃḍavīye dvitīyaḥ sarggaḥ || || śrīrāmāppam (!) astu || || (fol. 6r5–6)
Microfilm Details
Reel No. B 322/7
Date of Filming 14-05-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 25-04-2005
Bibliography